Declension table of ?varṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativevarṣayamāṇam varṣayamāṇe varṣayamāṇāni
Vocativevarṣayamāṇa varṣayamāṇe varṣayamāṇāni
Accusativevarṣayamāṇam varṣayamāṇe varṣayamāṇāni
Instrumentalvarṣayamāṇena varṣayamāṇābhyām varṣayamāṇaiḥ
Dativevarṣayamāṇāya varṣayamāṇābhyām varṣayamāṇebhyaḥ
Ablativevarṣayamāṇāt varṣayamāṇābhyām varṣayamāṇebhyaḥ
Genitivevarṣayamāṇasya varṣayamāṇayoḥ varṣayamāṇānām
Locativevarṣayamāṇe varṣayamāṇayoḥ varṣayamāṇeṣu

Compound varṣayamāṇa -

Adverb -varṣayamāṇam -varṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria