Declension table of ?varṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevarṣaṇīyaḥ varṣaṇīyau varṣaṇīyāḥ
Vocativevarṣaṇīya varṣaṇīyau varṣaṇīyāḥ
Accusativevarṣaṇīyam varṣaṇīyau varṣaṇīyān
Instrumentalvarṣaṇīyena varṣaṇīyābhyām varṣaṇīyaiḥ varṣaṇīyebhiḥ
Dativevarṣaṇīyāya varṣaṇīyābhyām varṣaṇīyebhyaḥ
Ablativevarṣaṇīyāt varṣaṇīyābhyām varṣaṇīyebhyaḥ
Genitivevarṣaṇīyasya varṣaṇīyayoḥ varṣaṇīyānām
Locativevarṣaṇīye varṣaṇīyayoḥ varṣaṇīyeṣu

Compound varṣaṇīya -

Adverb -varṣaṇīyam -varṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria