Declension table of ?vavṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativevavṛṣuṣī vavṛṣuṣyau vavṛṣuṣyaḥ
Vocativevavṛṣuṣi vavṛṣuṣyau vavṛṣuṣyaḥ
Accusativevavṛṣuṣīm vavṛṣuṣyau vavṛṣuṣīḥ
Instrumentalvavṛṣuṣyā vavṛṣuṣībhyām vavṛṣuṣībhiḥ
Dativevavṛṣuṣyai vavṛṣuṣībhyām vavṛṣuṣībhyaḥ
Ablativevavṛṣuṣyāḥ vavṛṣuṣībhyām vavṛṣuṣībhyaḥ
Genitivevavṛṣuṣyāḥ vavṛṣuṣyoḥ vavṛṣuṣīṇām
Locativevavṛṣuṣyām vavṛṣuṣyoḥ vavṛṣuṣīṣu

Compound vavṛṣuṣi - vavṛṣuṣī -

Adverb -vavṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria