Declension table of ?varṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarṣayiṣyantī varṣayiṣyantyau varṣayiṣyantyaḥ
Vocativevarṣayiṣyanti varṣayiṣyantyau varṣayiṣyantyaḥ
Accusativevarṣayiṣyantīm varṣayiṣyantyau varṣayiṣyantīḥ
Instrumentalvarṣayiṣyantyā varṣayiṣyantībhyām varṣayiṣyantībhiḥ
Dativevarṣayiṣyantyai varṣayiṣyantībhyām varṣayiṣyantībhyaḥ
Ablativevarṣayiṣyantyāḥ varṣayiṣyantībhyām varṣayiṣyantībhyaḥ
Genitivevarṣayiṣyantyāḥ varṣayiṣyantyoḥ varṣayiṣyantīnām
Locativevarṣayiṣyantyām varṣayiṣyantyoḥ varṣayiṣyantīṣu

Compound varṣayiṣyanti - varṣayiṣyantī -

Adverb -varṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria