Declension table of ?vavṛṣvas

Deva

MasculineSingularDualPlural
Nominativevavṛṣvān vavṛṣvāṃsau vavṛṣvāṃsaḥ
Vocativevavṛṣvan vavṛṣvāṃsau vavṛṣvāṃsaḥ
Accusativevavṛṣvāṃsam vavṛṣvāṃsau vavṛṣuṣaḥ
Instrumentalvavṛṣuṣā vavṛṣvadbhyām vavṛṣvadbhiḥ
Dativevavṛṣuṣe vavṛṣvadbhyām vavṛṣvadbhyaḥ
Ablativevavṛṣuṣaḥ vavṛṣvadbhyām vavṛṣvadbhyaḥ
Genitivevavṛṣuṣaḥ vavṛṣuṣoḥ vavṛṣuṣām
Locativevavṛṣuṣi vavṛṣuṣoḥ vavṛṣvatsu

Compound vavṛṣvat -

Adverb -vavṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria