Declension table of ?varṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativevarṣayamāṇā varṣayamāṇe varṣayamāṇāḥ
Vocativevarṣayamāṇe varṣayamāṇe varṣayamāṇāḥ
Accusativevarṣayamāṇām varṣayamāṇe varṣayamāṇāḥ
Instrumentalvarṣayamāṇayā varṣayamāṇābhyām varṣayamāṇābhiḥ
Dativevarṣayamāṇāyai varṣayamāṇābhyām varṣayamāṇābhyaḥ
Ablativevarṣayamāṇāyāḥ varṣayamāṇābhyām varṣayamāṇābhyaḥ
Genitivevarṣayamāṇāyāḥ varṣayamāṇayoḥ varṣayamāṇānām
Locativevarṣayamāṇāyām varṣayamāṇayoḥ varṣayamāṇāsu

Adverb -varṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria