Conjugation tables of kṣā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣāyāmi kṣāyāvaḥ kṣāyāmaḥ
Secondkṣāyasi kṣāyathaḥ kṣāyatha
Thirdkṣāyati kṣāyataḥ kṣāyanti


PassiveSingularDualPlural
Firstkṣīye kṣīyāvahe kṣīyāmahe
Secondkṣīyase kṣīyethe kṣīyadhve
Thirdkṣīyate kṣīyete kṣīyante


Imperfect

ActiveSingularDualPlural
Firstakṣāyam akṣāyāva akṣāyāma
Secondakṣāyaḥ akṣāyatam akṣāyata
Thirdakṣāyat akṣāyatām akṣāyan


PassiveSingularDualPlural
Firstakṣīye akṣīyāvahi akṣīyāmahi
Secondakṣīyathāḥ akṣīyethām akṣīyadhvam
Thirdakṣīyata akṣīyetām akṣīyanta


Optative

ActiveSingularDualPlural
Firstkṣāyeyam kṣāyeva kṣāyema
Secondkṣāyeḥ kṣāyetam kṣāyeta
Thirdkṣāyet kṣāyetām kṣāyeyuḥ


PassiveSingularDualPlural
Firstkṣīyeya kṣīyevahi kṣīyemahi
Secondkṣīyethāḥ kṣīyeyāthām kṣīyedhvam
Thirdkṣīyeta kṣīyeyātām kṣīyeran


Imperative

ActiveSingularDualPlural
Firstkṣāyāṇi kṣāyāva kṣāyāma
Secondkṣāya kṣāyatam kṣāyata
Thirdkṣāyatu kṣāyatām kṣāyantu


PassiveSingularDualPlural
Firstkṣīyai kṣīyāvahai kṣīyāmahai
Secondkṣīyasva kṣīyethām kṣīyadhvam
Thirdkṣīyatām kṣīyetām kṣīyantām


Benedictive

ActiveSingularDualPlural
Firstkṣīyāsam kṣīyāsva kṣīyāsma
Secondkṣīyāḥ kṣīyāstam kṣīyāsta
Thirdkṣīyāt kṣīyāstām kṣīyāsuḥ

Participles

Past Passive Participle
kṣāṇa m. n. kṣāṇā f.

Past Active Participle
kṣāṇavat m. n. kṣāṇavatī f.

Present Active Participle
kṣāyat m. n. kṣāyantī f.

Present Passive Participle
kṣīyamāṇa m. n. kṣīyamāṇā f.

Future Passive Participle
kṣeya m. n. kṣeyā f.

Future Passive Participle
kṣāṇīya m. n. kṣāṇīyā f.

Indeclinable forms

Absolutive
kṣātvā

Absolutive
-kṣāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṣāpayāmi kṣāpayāvaḥ kṣāpayāmaḥ
Secondkṣāpayasi kṣāpayathaḥ kṣāpayatha
Thirdkṣāpayati kṣāpayataḥ kṣāpayanti


MiddleSingularDualPlural
Firstkṣāpaye kṣāpayāvahe kṣāpayāmahe
Secondkṣāpayase kṣāpayethe kṣāpayadhve
Thirdkṣāpayate kṣāpayete kṣāpayante


PassiveSingularDualPlural
Firstkṣāpye kṣāpyāvahe kṣāpyāmahe
Secondkṣāpyase kṣāpyethe kṣāpyadhve
Thirdkṣāpyate kṣāpyete kṣāpyante


Imperfect

ActiveSingularDualPlural
Firstakṣāpayam akṣāpayāva akṣāpayāma
Secondakṣāpayaḥ akṣāpayatam akṣāpayata
Thirdakṣāpayat akṣāpayatām akṣāpayan


MiddleSingularDualPlural
Firstakṣāpaye akṣāpayāvahi akṣāpayāmahi
Secondakṣāpayathāḥ akṣāpayethām akṣāpayadhvam
Thirdakṣāpayata akṣāpayetām akṣāpayanta


PassiveSingularDualPlural
Firstakṣāpye akṣāpyāvahi akṣāpyāmahi
Secondakṣāpyathāḥ akṣāpyethām akṣāpyadhvam
Thirdakṣāpyata akṣāpyetām akṣāpyanta


Optative

ActiveSingularDualPlural
Firstkṣāpayeyam kṣāpayeva kṣāpayema
Secondkṣāpayeḥ kṣāpayetam kṣāpayeta
Thirdkṣāpayet kṣāpayetām kṣāpayeyuḥ


MiddleSingularDualPlural
Firstkṣāpayeya kṣāpayevahi kṣāpayemahi
Secondkṣāpayethāḥ kṣāpayeyāthām kṣāpayedhvam
Thirdkṣāpayeta kṣāpayeyātām kṣāpayeran


PassiveSingularDualPlural
Firstkṣāpyeya kṣāpyevahi kṣāpyemahi
Secondkṣāpyethāḥ kṣāpyeyāthām kṣāpyedhvam
Thirdkṣāpyeta kṣāpyeyātām kṣāpyeran


Imperative

ActiveSingularDualPlural
Firstkṣāpayāṇi kṣāpayāva kṣāpayāma
Secondkṣāpaya kṣāpayatam kṣāpayata
Thirdkṣāpayatu kṣāpayatām kṣāpayantu


MiddleSingularDualPlural
Firstkṣāpayai kṣāpayāvahai kṣāpayāmahai
Secondkṣāpayasva kṣāpayethām kṣāpayadhvam
Thirdkṣāpayatām kṣāpayetām kṣāpayantām


PassiveSingularDualPlural
Firstkṣāpyai kṣāpyāvahai kṣāpyāmahai
Secondkṣāpyasva kṣāpyethām kṣāpyadhvam
Thirdkṣāpyatām kṣāpyetām kṣāpyantām


Future

ActiveSingularDualPlural
Firstkṣāpayiṣyāmi kṣāpayiṣyāvaḥ kṣāpayiṣyāmaḥ
Secondkṣāpayiṣyasi kṣāpayiṣyathaḥ kṣāpayiṣyatha
Thirdkṣāpayiṣyati kṣāpayiṣyataḥ kṣāpayiṣyanti


MiddleSingularDualPlural
Firstkṣāpayiṣye kṣāpayiṣyāvahe kṣāpayiṣyāmahe
Secondkṣāpayiṣyase kṣāpayiṣyethe kṣāpayiṣyadhve
Thirdkṣāpayiṣyate kṣāpayiṣyete kṣāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣāpayitāsmi kṣāpayitāsvaḥ kṣāpayitāsmaḥ
Secondkṣāpayitāsi kṣāpayitāsthaḥ kṣāpayitāstha
Thirdkṣāpayitā kṣāpayitārau kṣāpayitāraḥ

Participles

Past Passive Participle
kṣāpita m. n. kṣāpitā f.

Past Active Participle
kṣāpitavat m. n. kṣāpitavatī f.

Present Active Participle
kṣāpayat m. n. kṣāpayantī f.

Present Middle Participle
kṣāpayamāṇa m. n. kṣāpayamāṇā f.

Present Passive Participle
kṣāpyamāṇa m. n. kṣāpyamāṇā f.

Future Active Participle
kṣāpayiṣyat m. n. kṣāpayiṣyantī f.

Future Middle Participle
kṣāpayiṣyamāṇa m. n. kṣāpayiṣyamāṇā f.

Future Passive Participle
kṣāpya m. n. kṣāpyā f.

Future Passive Participle
kṣāpaṇīya m. n. kṣāpaṇīyā f.

Future Passive Participle
kṣāpayitavya m. n. kṣāpayitavyā f.

Indeclinable forms

Infinitive
kṣāpayitum

Absolutive
kṣāpayitvā

Absolutive
-kṣāpya

Periphrastic Perfect
kṣāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria