Declension table of ?kṣāyat

Deva

MasculineSingularDualPlural
Nominativekṣāyan kṣāyantau kṣāyantaḥ
Vocativekṣāyan kṣāyantau kṣāyantaḥ
Accusativekṣāyantam kṣāyantau kṣāyataḥ
Instrumentalkṣāyatā kṣāyadbhyām kṣāyadbhiḥ
Dativekṣāyate kṣāyadbhyām kṣāyadbhyaḥ
Ablativekṣāyataḥ kṣāyadbhyām kṣāyadbhyaḥ
Genitivekṣāyataḥ kṣāyatoḥ kṣāyatām
Locativekṣāyati kṣāyatoḥ kṣāyatsu

Compound kṣāyat -

Adverb -kṣāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria