Declension table of ?kṣāpayat

Deva

MasculineSingularDualPlural
Nominativekṣāpayan kṣāpayantau kṣāpayantaḥ
Vocativekṣāpayan kṣāpayantau kṣāpayantaḥ
Accusativekṣāpayantam kṣāpayantau kṣāpayataḥ
Instrumentalkṣāpayatā kṣāpayadbhyām kṣāpayadbhiḥ
Dativekṣāpayate kṣāpayadbhyām kṣāpayadbhyaḥ
Ablativekṣāpayataḥ kṣāpayadbhyām kṣāpayadbhyaḥ
Genitivekṣāpayataḥ kṣāpayatoḥ kṣāpayatām
Locativekṣāpayati kṣāpayatoḥ kṣāpayatsu

Compound kṣāpayat -

Adverb -kṣāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria