Declension table of ?kṣāpyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣāpyamāṇam kṣāpyamāṇe kṣāpyamāṇāni
Vocativekṣāpyamāṇa kṣāpyamāṇe kṣāpyamāṇāni
Accusativekṣāpyamāṇam kṣāpyamāṇe kṣāpyamāṇāni
Instrumentalkṣāpyamāṇena kṣāpyamāṇābhyām kṣāpyamāṇaiḥ
Dativekṣāpyamāṇāya kṣāpyamāṇābhyām kṣāpyamāṇebhyaḥ
Ablativekṣāpyamāṇāt kṣāpyamāṇābhyām kṣāpyamāṇebhyaḥ
Genitivekṣāpyamāṇasya kṣāpyamāṇayoḥ kṣāpyamāṇānām
Locativekṣāpyamāṇe kṣāpyamāṇayoḥ kṣāpyamāṇeṣu

Compound kṣāpyamāṇa -

Adverb -kṣāpyamāṇam -kṣāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria