Declension table of ?kṣāpita

Deva

NeuterSingularDualPlural
Nominativekṣāpitam kṣāpite kṣāpitāni
Vocativekṣāpita kṣāpite kṣāpitāni
Accusativekṣāpitam kṣāpite kṣāpitāni
Instrumentalkṣāpitena kṣāpitābhyām kṣāpitaiḥ
Dativekṣāpitāya kṣāpitābhyām kṣāpitebhyaḥ
Ablativekṣāpitāt kṣāpitābhyām kṣāpitebhyaḥ
Genitivekṣāpitasya kṣāpitayoḥ kṣāpitānām
Locativekṣāpite kṣāpitayoḥ kṣāpiteṣu

Compound kṣāpita -

Adverb -kṣāpitam -kṣāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria