Declension table of ?kṣāṇavatī

Deva

FeminineSingularDualPlural
Nominativekṣāṇavatī kṣāṇavatyau kṣāṇavatyaḥ
Vocativekṣāṇavati kṣāṇavatyau kṣāṇavatyaḥ
Accusativekṣāṇavatīm kṣāṇavatyau kṣāṇavatīḥ
Instrumentalkṣāṇavatyā kṣāṇavatībhyām kṣāṇavatībhiḥ
Dativekṣāṇavatyai kṣāṇavatībhyām kṣāṇavatībhyaḥ
Ablativekṣāṇavatyāḥ kṣāṇavatībhyām kṣāṇavatībhyaḥ
Genitivekṣāṇavatyāḥ kṣāṇavatyoḥ kṣāṇavatīnām
Locativekṣāṇavatyām kṣāṇavatyoḥ kṣāṇavatīṣu

Compound kṣāṇavati - kṣāṇavatī -

Adverb -kṣāṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria