Declension table of ?kṣāpaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣāpaṇīyaḥ kṣāpaṇīyau kṣāpaṇīyāḥ
Vocativekṣāpaṇīya kṣāpaṇīyau kṣāpaṇīyāḥ
Accusativekṣāpaṇīyam kṣāpaṇīyau kṣāpaṇīyān
Instrumentalkṣāpaṇīyena kṣāpaṇīyābhyām kṣāpaṇīyaiḥ kṣāpaṇīyebhiḥ
Dativekṣāpaṇīyāya kṣāpaṇīyābhyām kṣāpaṇīyebhyaḥ
Ablativekṣāpaṇīyāt kṣāpaṇīyābhyām kṣāpaṇīyebhyaḥ
Genitivekṣāpaṇīyasya kṣāpaṇīyayoḥ kṣāpaṇīyānām
Locativekṣāpaṇīye kṣāpaṇīyayoḥ kṣāpaṇīyeṣu

Compound kṣāpaṇīya -

Adverb -kṣāpaṇīyam -kṣāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria