Declension table of ?kṣāpayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣāpayamāṇaḥ kṣāpayamāṇau kṣāpayamāṇāḥ
Vocativekṣāpayamāṇa kṣāpayamāṇau kṣāpayamāṇāḥ
Accusativekṣāpayamāṇam kṣāpayamāṇau kṣāpayamāṇān
Instrumentalkṣāpayamāṇena kṣāpayamāṇābhyām kṣāpayamāṇaiḥ kṣāpayamāṇebhiḥ
Dativekṣāpayamāṇāya kṣāpayamāṇābhyām kṣāpayamāṇebhyaḥ
Ablativekṣāpayamāṇāt kṣāpayamāṇābhyām kṣāpayamāṇebhyaḥ
Genitivekṣāpayamāṇasya kṣāpayamāṇayoḥ kṣāpayamāṇānām
Locativekṣāpayamāṇe kṣāpayamāṇayoḥ kṣāpayamāṇeṣu

Compound kṣāpayamāṇa -

Adverb -kṣāpayamāṇam -kṣāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria