Declension table of ?kṣāpaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣāpaṇīyam kṣāpaṇīye kṣāpaṇīyāni
Vocativekṣāpaṇīya kṣāpaṇīye kṣāpaṇīyāni
Accusativekṣāpaṇīyam kṣāpaṇīye kṣāpaṇīyāni
Instrumentalkṣāpaṇīyena kṣāpaṇīyābhyām kṣāpaṇīyaiḥ
Dativekṣāpaṇīyāya kṣāpaṇīyābhyām kṣāpaṇīyebhyaḥ
Ablativekṣāpaṇīyāt kṣāpaṇīyābhyām kṣāpaṇīyebhyaḥ
Genitivekṣāpaṇīyasya kṣāpaṇīyayoḥ kṣāpaṇīyānām
Locativekṣāpaṇīye kṣāpaṇīyayoḥ kṣāpaṇīyeṣu

Compound kṣāpaṇīya -

Adverb -kṣāpaṇīyam -kṣāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria