Declension table of ?kṣāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣāpayiṣyat kṣāpayiṣyantī kṣāpayiṣyatī kṣāpayiṣyanti
Vocativekṣāpayiṣyat kṣāpayiṣyantī kṣāpayiṣyatī kṣāpayiṣyanti
Accusativekṣāpayiṣyat kṣāpayiṣyantī kṣāpayiṣyatī kṣāpayiṣyanti
Instrumentalkṣāpayiṣyatā kṣāpayiṣyadbhyām kṣāpayiṣyadbhiḥ
Dativekṣāpayiṣyate kṣāpayiṣyadbhyām kṣāpayiṣyadbhyaḥ
Ablativekṣāpayiṣyataḥ kṣāpayiṣyadbhyām kṣāpayiṣyadbhyaḥ
Genitivekṣāpayiṣyataḥ kṣāpayiṣyatoḥ kṣāpayiṣyatām
Locativekṣāpayiṣyati kṣāpayiṣyatoḥ kṣāpayiṣyatsu

Adverb -kṣāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria