Declension table of ?kṣāṇīya

Deva

NeuterSingularDualPlural
Nominativekṣāṇīyam kṣāṇīye kṣāṇīyāni
Vocativekṣāṇīya kṣāṇīye kṣāṇīyāni
Accusativekṣāṇīyam kṣāṇīye kṣāṇīyāni
Instrumentalkṣāṇīyena kṣāṇīyābhyām kṣāṇīyaiḥ
Dativekṣāṇīyāya kṣāṇīyābhyām kṣāṇīyebhyaḥ
Ablativekṣāṇīyāt kṣāṇīyābhyām kṣāṇīyebhyaḥ
Genitivekṣāṇīyasya kṣāṇīyayoḥ kṣāṇīyānām
Locativekṣāṇīye kṣāṇīyayoḥ kṣāṇīyeṣu

Compound kṣāṇīya -

Adverb -kṣāṇīyam -kṣāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria