Declension table of ?kṣāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣāpayiṣyamāṇaḥ kṣāpayiṣyamāṇau kṣāpayiṣyamāṇāḥ
Vocativekṣāpayiṣyamāṇa kṣāpayiṣyamāṇau kṣāpayiṣyamāṇāḥ
Accusativekṣāpayiṣyamāṇam kṣāpayiṣyamāṇau kṣāpayiṣyamāṇān
Instrumentalkṣāpayiṣyamāṇena kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇaiḥ kṣāpayiṣyamāṇebhiḥ
Dativekṣāpayiṣyamāṇāya kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇebhyaḥ
Ablativekṣāpayiṣyamāṇāt kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇebhyaḥ
Genitivekṣāpayiṣyamāṇasya kṣāpayiṣyamāṇayoḥ kṣāpayiṣyamāṇānām
Locativekṣāpayiṣyamāṇe kṣāpayiṣyamāṇayoḥ kṣāpayiṣyamāṇeṣu

Compound kṣāpayiṣyamāṇa -

Adverb -kṣāpayiṣyamāṇam -kṣāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria