Declension table of ?kṣāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣāpayiṣyamāṇam kṣāpayiṣyamāṇe kṣāpayiṣyamāṇāni
Vocativekṣāpayiṣyamāṇa kṣāpayiṣyamāṇe kṣāpayiṣyamāṇāni
Accusativekṣāpayiṣyamāṇam kṣāpayiṣyamāṇe kṣāpayiṣyamāṇāni
Instrumentalkṣāpayiṣyamāṇena kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇaiḥ
Dativekṣāpayiṣyamāṇāya kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇebhyaḥ
Ablativekṣāpayiṣyamāṇāt kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇebhyaḥ
Genitivekṣāpayiṣyamāṇasya kṣāpayiṣyamāṇayoḥ kṣāpayiṣyamāṇānām
Locativekṣāpayiṣyamāṇe kṣāpayiṣyamāṇayoḥ kṣāpayiṣyamāṇeṣu

Compound kṣāpayiṣyamāṇa -

Adverb -kṣāpayiṣyamāṇam -kṣāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria