Declension table of ?kṣāpya

Deva

MasculineSingularDualPlural
Nominativekṣāpyaḥ kṣāpyau kṣāpyāḥ
Vocativekṣāpya kṣāpyau kṣāpyāḥ
Accusativekṣāpyam kṣāpyau kṣāpyān
Instrumentalkṣāpyeṇa kṣāpyābhyām kṣāpyaiḥ kṣāpyebhiḥ
Dativekṣāpyāya kṣāpyābhyām kṣāpyebhyaḥ
Ablativekṣāpyāt kṣāpyābhyām kṣāpyebhyaḥ
Genitivekṣāpyasya kṣāpyayoḥ kṣāpyāṇām
Locativekṣāpye kṣāpyayoḥ kṣāpyeṣu

Compound kṣāpya -

Adverb -kṣāpyam -kṣāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria