Declension table of ?kṣāpitavat

Deva

MasculineSingularDualPlural
Nominativekṣāpitavān kṣāpitavantau kṣāpitavantaḥ
Vocativekṣāpitavan kṣāpitavantau kṣāpitavantaḥ
Accusativekṣāpitavantam kṣāpitavantau kṣāpitavataḥ
Instrumentalkṣāpitavatā kṣāpitavadbhyām kṣāpitavadbhiḥ
Dativekṣāpitavate kṣāpitavadbhyām kṣāpitavadbhyaḥ
Ablativekṣāpitavataḥ kṣāpitavadbhyām kṣāpitavadbhyaḥ
Genitivekṣāpitavataḥ kṣāpitavatoḥ kṣāpitavatām
Locativekṣāpitavati kṣāpitavatoḥ kṣāpitavatsu

Compound kṣāpitavat -

Adverb -kṣāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria