Declension table of ?kṣāpyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣāpyamāṇaḥ kṣāpyamāṇau kṣāpyamāṇāḥ
Vocativekṣāpyamāṇa kṣāpyamāṇau kṣāpyamāṇāḥ
Accusativekṣāpyamāṇam kṣāpyamāṇau kṣāpyamāṇān
Instrumentalkṣāpyamāṇena kṣāpyamāṇābhyām kṣāpyamāṇaiḥ kṣāpyamāṇebhiḥ
Dativekṣāpyamāṇāya kṣāpyamāṇābhyām kṣāpyamāṇebhyaḥ
Ablativekṣāpyamāṇāt kṣāpyamāṇābhyām kṣāpyamāṇebhyaḥ
Genitivekṣāpyamāṇasya kṣāpyamāṇayoḥ kṣāpyamāṇānām
Locativekṣāpyamāṇe kṣāpyamāṇayoḥ kṣāpyamāṇeṣu

Compound kṣāpyamāṇa -

Adverb -kṣāpyamāṇam -kṣāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria