Declension table of ?kṣāpyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣāpyamāṇā kṣāpyamāṇe kṣāpyamāṇāḥ
Vocativekṣāpyamāṇe kṣāpyamāṇe kṣāpyamāṇāḥ
Accusativekṣāpyamāṇām kṣāpyamāṇe kṣāpyamāṇāḥ
Instrumentalkṣāpyamāṇayā kṣāpyamāṇābhyām kṣāpyamāṇābhiḥ
Dativekṣāpyamāṇāyai kṣāpyamāṇābhyām kṣāpyamāṇābhyaḥ
Ablativekṣāpyamāṇāyāḥ kṣāpyamāṇābhyām kṣāpyamāṇābhyaḥ
Genitivekṣāpyamāṇāyāḥ kṣāpyamāṇayoḥ kṣāpyamāṇānām
Locativekṣāpyamāṇāyām kṣāpyamāṇayoḥ kṣāpyamāṇāsu

Adverb -kṣāpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria