Declension table of ?kṣāpaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣāpaṇīyā kṣāpaṇīye kṣāpaṇīyāḥ
Vocativekṣāpaṇīye kṣāpaṇīye kṣāpaṇīyāḥ
Accusativekṣāpaṇīyām kṣāpaṇīye kṣāpaṇīyāḥ
Instrumentalkṣāpaṇīyayā kṣāpaṇīyābhyām kṣāpaṇīyābhiḥ
Dativekṣāpaṇīyāyai kṣāpaṇīyābhyām kṣāpaṇīyābhyaḥ
Ablativekṣāpaṇīyāyāḥ kṣāpaṇīyābhyām kṣāpaṇīyābhyaḥ
Genitivekṣāpaṇīyāyāḥ kṣāpaṇīyayoḥ kṣāpaṇīyānām
Locativekṣāpaṇīyāyām kṣāpaṇīyayoḥ kṣāpaṇīyāsu

Adverb -kṣāpaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria