Declension table of ?kṣāpita

Deva

MasculineSingularDualPlural
Nominativekṣāpitaḥ kṣāpitau kṣāpitāḥ
Vocativekṣāpita kṣāpitau kṣāpitāḥ
Accusativekṣāpitam kṣāpitau kṣāpitān
Instrumentalkṣāpitena kṣāpitābhyām kṣāpitaiḥ kṣāpitebhiḥ
Dativekṣāpitāya kṣāpitābhyām kṣāpitebhyaḥ
Ablativekṣāpitāt kṣāpitābhyām kṣāpitebhyaḥ
Genitivekṣāpitasya kṣāpitayoḥ kṣāpitānām
Locativekṣāpite kṣāpitayoḥ kṣāpiteṣu

Compound kṣāpita -

Adverb -kṣāpitam -kṣāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria