Declension table of ?kṣāṇa

Deva

MasculineSingularDualPlural
Nominativekṣāṇaḥ kṣāṇau kṣāṇāḥ
Vocativekṣāṇa kṣāṇau kṣāṇāḥ
Accusativekṣāṇam kṣāṇau kṣāṇān
Instrumentalkṣāṇena kṣāṇābhyām kṣāṇaiḥ kṣāṇebhiḥ
Dativekṣāṇāya kṣāṇābhyām kṣāṇebhyaḥ
Ablativekṣāṇāt kṣāṇābhyām kṣāṇebhyaḥ
Genitivekṣāṇasya kṣāṇayoḥ kṣāṇānām
Locativekṣāṇe kṣāṇayoḥ kṣāṇeṣu

Compound kṣāṇa -

Adverb -kṣāṇam -kṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria