Declension table of ?kṣāṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣāṇīyā kṣāṇīye kṣāṇīyāḥ
Vocativekṣāṇīye kṣāṇīye kṣāṇīyāḥ
Accusativekṣāṇīyām kṣāṇīye kṣāṇīyāḥ
Instrumentalkṣāṇīyayā kṣāṇīyābhyām kṣāṇīyābhiḥ
Dativekṣāṇīyāyai kṣāṇīyābhyām kṣāṇīyābhyaḥ
Ablativekṣāṇīyāyāḥ kṣāṇīyābhyām kṣāṇīyābhyaḥ
Genitivekṣāṇīyāyāḥ kṣāṇīyayoḥ kṣāṇīyānām
Locativekṣāṇīyāyām kṣāṇīyayoḥ kṣāṇīyāsu

Adverb -kṣāṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria