Declension table of ?kṣāpayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣāpayitavyā kṣāpayitavye kṣāpayitavyāḥ
Vocativekṣāpayitavye kṣāpayitavye kṣāpayitavyāḥ
Accusativekṣāpayitavyām kṣāpayitavye kṣāpayitavyāḥ
Instrumentalkṣāpayitavyayā kṣāpayitavyābhyām kṣāpayitavyābhiḥ
Dativekṣāpayitavyāyai kṣāpayitavyābhyām kṣāpayitavyābhyaḥ
Ablativekṣāpayitavyāyāḥ kṣāpayitavyābhyām kṣāpayitavyābhyaḥ
Genitivekṣāpayitavyāyāḥ kṣāpayitavyayoḥ kṣāpayitavyānām
Locativekṣāpayitavyāyām kṣāpayitavyayoḥ kṣāpayitavyāsu

Adverb -kṣāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria