Declension table of ?kṣāpya

Deva

NeuterSingularDualPlural
Nominativekṣāpyam kṣāpye kṣāpyāṇi
Vocativekṣāpya kṣāpye kṣāpyāṇi
Accusativekṣāpyam kṣāpye kṣāpyāṇi
Instrumentalkṣāpyeṇa kṣāpyābhyām kṣāpyaiḥ
Dativekṣāpyāya kṣāpyābhyām kṣāpyebhyaḥ
Ablativekṣāpyāt kṣāpyābhyām kṣāpyebhyaḥ
Genitivekṣāpyasya kṣāpyayoḥ kṣāpyāṇām
Locativekṣāpye kṣāpyayoḥ kṣāpyeṣu

Compound kṣāpya -

Adverb -kṣāpyam -kṣāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria