Declension table of ?kṣāpayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣāpayamāṇam kṣāpayamāṇe kṣāpayamāṇāni
Vocativekṣāpayamāṇa kṣāpayamāṇe kṣāpayamāṇāni
Accusativekṣāpayamāṇam kṣāpayamāṇe kṣāpayamāṇāni
Instrumentalkṣāpayamāṇena kṣāpayamāṇābhyām kṣāpayamāṇaiḥ
Dativekṣāpayamāṇāya kṣāpayamāṇābhyām kṣāpayamāṇebhyaḥ
Ablativekṣāpayamāṇāt kṣāpayamāṇābhyām kṣāpayamāṇebhyaḥ
Genitivekṣāpayamāṇasya kṣāpayamāṇayoḥ kṣāpayamāṇānām
Locativekṣāpayamāṇe kṣāpayamāṇayoḥ kṣāpayamāṇeṣu

Compound kṣāpayamāṇa -

Adverb -kṣāpayamāṇam -kṣāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria