Declension table of ?kṣāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣāpayiṣyantī kṣāpayiṣyantyau kṣāpayiṣyantyaḥ
Vocativekṣāpayiṣyanti kṣāpayiṣyantyau kṣāpayiṣyantyaḥ
Accusativekṣāpayiṣyantīm kṣāpayiṣyantyau kṣāpayiṣyantīḥ
Instrumentalkṣāpayiṣyantyā kṣāpayiṣyantībhyām kṣāpayiṣyantībhiḥ
Dativekṣāpayiṣyantyai kṣāpayiṣyantībhyām kṣāpayiṣyantībhyaḥ
Ablativekṣāpayiṣyantyāḥ kṣāpayiṣyantībhyām kṣāpayiṣyantībhyaḥ
Genitivekṣāpayiṣyantyāḥ kṣāpayiṣyantyoḥ kṣāpayiṣyantīnām
Locativekṣāpayiṣyantyām kṣāpayiṣyantyoḥ kṣāpayiṣyantīṣu

Compound kṣāpayiṣyanti - kṣāpayiṣyantī -

Adverb -kṣāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria