Declension table of ?kṣāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣāpayiṣyamāṇā kṣāpayiṣyamāṇe kṣāpayiṣyamāṇāḥ
Vocativekṣāpayiṣyamāṇe kṣāpayiṣyamāṇe kṣāpayiṣyamāṇāḥ
Accusativekṣāpayiṣyamāṇām kṣāpayiṣyamāṇe kṣāpayiṣyamāṇāḥ
Instrumentalkṣāpayiṣyamāṇayā kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇābhiḥ
Dativekṣāpayiṣyamāṇāyai kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇābhyaḥ
Ablativekṣāpayiṣyamāṇāyāḥ kṣāpayiṣyamāṇābhyām kṣāpayiṣyamāṇābhyaḥ
Genitivekṣāpayiṣyamāṇāyāḥ kṣāpayiṣyamāṇayoḥ kṣāpayiṣyamāṇānām
Locativekṣāpayiṣyamāṇāyām kṣāpayiṣyamāṇayoḥ kṣāpayiṣyamāṇāsu

Adverb -kṣāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria