Conjugation tables of ākarṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstākarṇayāmi ākarṇayāvaḥ ākarṇayāmaḥ
Secondākarṇayasi ākarṇayathaḥ ākarṇayatha
Thirdākarṇayati ākarṇayataḥ ākarṇayanti


PassiveSingularDualPlural
Firstākarṇye ākarṇyāvahe ākarṇyāmahe
Secondākarṇyase ākarṇyethe ākarṇyadhve
Thirdākarṇyate ākarṇyete ākarṇyante


Imperfect

ActiveSingularDualPlural
Firstākarṇayam ākarṇayāva ākarṇayāma
Secondākarṇayaḥ ākarṇayatam ākarṇayata
Thirdākarṇayat ākarṇayatām ākarṇayan


PassiveSingularDualPlural
Firstākarṇye ākarṇyāvahi ākarṇyāmahi
Secondākarṇyathāḥ ākarṇyethām ākarṇyadhvam
Thirdākarṇyata ākarṇyetām ākarṇyanta


Optative

ActiveSingularDualPlural
Firstākarṇayeyam ākarṇayeva ākarṇayema
Secondākarṇayeḥ ākarṇayetam ākarṇayeta
Thirdākarṇayet ākarṇayetām ākarṇayeyuḥ


PassiveSingularDualPlural
Firstākarṇyeya ākarṇyevahi ākarṇyemahi
Secondākarṇyethāḥ ākarṇyeyāthām ākarṇyedhvam
Thirdākarṇyeta ākarṇyeyātām ākarṇyeran


Imperative

ActiveSingularDualPlural
Firstākarṇayāni ākarṇayāva ākarṇayāma
Secondākarṇaya ākarṇayatam ākarṇayata
Thirdākarṇayatu ākarṇayatām ākarṇayantu


PassiveSingularDualPlural
Firstākarṇyai ākarṇyāvahai ākarṇyāmahai
Secondākarṇyasva ākarṇyethām ākarṇyadhvam
Thirdākarṇyatām ākarṇyetām ākarṇyantām


Future

ActiveSingularDualPlural
Firstākarṇayiṣyāmi ākarṇayiṣyāvaḥ ākarṇayiṣyāmaḥ
Secondākarṇayiṣyasi ākarṇayiṣyathaḥ ākarṇayiṣyatha
Thirdākarṇayiṣyati ākarṇayiṣyataḥ ākarṇayiṣyanti


MiddleSingularDualPlural
Firstākarṇayiṣye ākarṇayiṣyāvahe ākarṇayiṣyāmahe
Secondākarṇayiṣyase ākarṇayiṣyethe ākarṇayiṣyadhve
Thirdākarṇayiṣyate ākarṇayiṣyete ākarṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstākarṇayitāsmi ākarṇayitāsvaḥ ākarṇayitāsmaḥ
Secondākarṇayitāsi ākarṇayitāsthaḥ ākarṇayitāstha
Thirdākarṇayitā ākarṇayitārau ākarṇayitāraḥ

Participles

Past Passive Participle
ākarṇita m. n. ākarṇitā f.

Past Active Participle
ākarṇitavat m. n. ākarṇitavatī f.

Present Active Participle
ākarṇayat m. n. ākarṇayantī f.

Present Passive Participle
ākarṇyamāna m. n. ākarṇyamānā f.

Future Active Participle
ākarṇayiṣyat m. n. ākarṇayiṣyantī f.

Future Middle Participle
ākarṇayiṣyamāṇa m. n. ākarṇayiṣyamāṇā f.

Future Passive Participle
ākarṇayitavya m. n. ākarṇayitavyā f.

Future Passive Participle
ākarṇya m. n. ākarṇyā f.

Future Passive Participle
ākarṇanīya m. n. ākarṇanīyā f.

Indeclinable forms

Infinitive
ākarṇayitum

Absolutive
ākarṇya

Periphrastic Perfect
ākarṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria