Declension table of ?ākarṇitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇitavān | ākarṇitavantau | ākarṇitavantaḥ |
Vocative | ākarṇitavan | ākarṇitavantau | ākarṇitavantaḥ |
Accusative | ākarṇitavantam | ākarṇitavantau | ākarṇitavataḥ |
Instrumental | ākarṇitavatā | ākarṇitavadbhyām | ākarṇitavadbhiḥ |
Dative | ākarṇitavate | ākarṇitavadbhyām | ākarṇitavadbhyaḥ |
Ablative | ākarṇitavataḥ | ākarṇitavadbhyām | ākarṇitavadbhyaḥ |
Genitive | ākarṇitavataḥ | ākarṇitavatoḥ | ākarṇitavatām |
Locative | ākarṇitavati | ākarṇitavatoḥ | ākarṇitavatsu |