Declension table of ?ākarṇayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇayiṣyantī | ākarṇayiṣyantyau | ākarṇayiṣyantyaḥ |
Vocative | ākarṇayiṣyanti | ākarṇayiṣyantyau | ākarṇayiṣyantyaḥ |
Accusative | ākarṇayiṣyantīm | ākarṇayiṣyantyau | ākarṇayiṣyantīḥ |
Instrumental | ākarṇayiṣyantyā | ākarṇayiṣyantībhyām | ākarṇayiṣyantībhiḥ |
Dative | ākarṇayiṣyantyai | ākarṇayiṣyantībhyām | ākarṇayiṣyantībhyaḥ |
Ablative | ākarṇayiṣyantyāḥ | ākarṇayiṣyantībhyām | ākarṇayiṣyantībhyaḥ |
Genitive | ākarṇayiṣyantyāḥ | ākarṇayiṣyantyoḥ | ākarṇayiṣyantīnām |
Locative | ākarṇayiṣyantyām | ākarṇayiṣyantyoḥ | ākarṇayiṣyantīṣu |