Declension table of ?ākarṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeākarṇayiṣyantī ākarṇayiṣyantyau ākarṇayiṣyantyaḥ
Vocativeākarṇayiṣyanti ākarṇayiṣyantyau ākarṇayiṣyantyaḥ
Accusativeākarṇayiṣyantīm ākarṇayiṣyantyau ākarṇayiṣyantīḥ
Instrumentalākarṇayiṣyantyā ākarṇayiṣyantībhyām ākarṇayiṣyantībhiḥ
Dativeākarṇayiṣyantyai ākarṇayiṣyantībhyām ākarṇayiṣyantībhyaḥ
Ablativeākarṇayiṣyantyāḥ ākarṇayiṣyantībhyām ākarṇayiṣyantībhyaḥ
Genitiveākarṇayiṣyantyāḥ ākarṇayiṣyantyoḥ ākarṇayiṣyantīnām
Locativeākarṇayiṣyantyām ākarṇayiṣyantyoḥ ākarṇayiṣyantīṣu

Compound ākarṇayiṣyanti - ākarṇayiṣyantī -

Adverb -ākarṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria