तिङन्तावली आकर्ण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमआकर्णयति आकर्णयतः आकर्णयन्ति
मध्यमआकर्णयसि आकर्णयथः आकर्णयथ
उत्तमआकर्णयामि आकर्णयावः आकर्णयामः


कर्मणिएकद्विबहु
प्रथमआकर्ण्यते आकर्ण्येते आकर्ण्यन्ते
मध्यमआकर्ण्यसे आकर्ण्येथे आकर्ण्यध्वे
उत्तमआकर्ण्ये आकर्ण्यावहे आकर्ण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआकर्णयत् आकर्णयताम् आकर्णयन्
मध्यमआकर्णयः आकर्णयतम् आकर्णयत
उत्तमआकर्णयम् आकर्णयाव आकर्णयाम


कर्मणिएकद्विबहु
प्रथमआकर्ण्यत आकर्ण्येताम् आकर्ण्यन्त
मध्यमआकर्ण्यथाः आकर्ण्येथाम् आकर्ण्यध्वम्
उत्तमआकर्ण्ये आकर्ण्यावहि आकर्ण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआकर्णयेत् आकर्णयेताम् आकर्णयेयुः
मध्यमआकर्णयेः आकर्णयेतम् आकर्णयेत
उत्तमआकर्णयेयम् आकर्णयेव आकर्णयेम


कर्मणिएकद्विबहु
प्रथमआकर्ण्येत आकर्ण्येयाताम् आकर्ण्येरन्
मध्यमआकर्ण्येथाः आकर्ण्येयाथाम् आकर्ण्येध्वम्
उत्तमआकर्ण्येय आकर्ण्येवहि आकर्ण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआकर्णयतु आकर्णयताम् आकर्णयन्तु
मध्यमआकर्णय आकर्णयतम् आकर्णयत
उत्तमआकर्णयानि आकर्णयाव आकर्णयाम


कर्मणिएकद्विबहु
प्रथमआकर्ण्यताम् आकर्ण्येताम् आकर्ण्यन्ताम्
मध्यमआकर्ण्यस्व आकर्ण्येथाम् आकर्ण्यध्वम्
उत्तमआकर्ण्यै आकर्ण्यावहै आकर्ण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआकर्णयिष्यति आकर्णयिष्यतः आकर्णयिष्यन्ति
मध्यमआकर्णयिष्यसि आकर्णयिष्यथः आकर्णयिष्यथ
उत्तमआकर्णयिष्यामि आकर्णयिष्यावः आकर्णयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआकर्णयिष्यते आकर्णयिष्येते आकर्णयिष्यन्ते
मध्यमआकर्णयिष्यसे आकर्णयिष्येथे आकर्णयिष्यध्वे
उत्तमआकर्णयिष्ये आकर्णयिष्यावहे आकर्णयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआकर्णयिता आकर्णयितारौ आकर्णयितारः
मध्यमआकर्णयितासि आकर्णयितास्थः आकर्णयितास्थ
उत्तमआकर्णयितास्मि आकर्णयितास्वः आकर्णयितास्मः

कृदन्त

क्त
आकर्णित m. n. आकर्णिता f.

क्तवतु
आकर्णितवत् m. n. आकर्णितवती f.

शतृ
आकर्णयत् m. n. आकर्णयन्ती f.

शानच् कर्मणि
आकर्ण्यमान m. n. आकर्ण्यमाना f.

लुडादेश पर
आकर्णयिष्यत् m. n. आकर्णयिष्यन्ती f.

लुडादेश आत्म
आकर्णयिष्यमाण m. n. आकर्णयिष्यमाणा f.

तव्य
आकर्णयितव्य m. n. आकर्णयितव्या f.

यत्
आकर्ण्य m. n. आकर्ण्या f.

अनीयर्
आकर्णनीय m. n. आकर्णनीया f.

अव्यय

तुमुन्
आकर्णयितुम्

क्त्वा
आकर्ण्य

लिट्
आकर्णयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria