तिङन्तावली
आकर्ण
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आकर्णयति
आकर्णयतः
आकर्णयन्ति
मध्यम
आकर्णयसि
आकर्णयथः
आकर्णयथ
उत्तम
आकर्णयामि
आकर्णयावः
आकर्णयामः
कर्मणि
एक
द्वि
बहु
प्रथम
आकर्ण्यते
आकर्ण्येते
आकर्ण्यन्ते
मध्यम
आकर्ण्यसे
आकर्ण्येथे
आकर्ण्यध्वे
उत्तम
आकर्ण्ये
आकर्ण्यावहे
आकर्ण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आकर्णयत्
आकर्णयताम्
आकर्णयन्
मध्यम
आकर्णयः
आकर्णयतम्
आकर्णयत
उत्तम
आकर्णयम्
आकर्णयाव
आकर्णयाम
कर्मणि
एक
द्वि
बहु
प्रथम
आकर्ण्यत
आकर्ण्येताम्
आकर्ण्यन्त
मध्यम
आकर्ण्यथाः
आकर्ण्येथाम्
आकर्ण्यध्वम्
उत्तम
आकर्ण्ये
आकर्ण्यावहि
आकर्ण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आकर्णयेत्
आकर्णयेताम्
आकर्णयेयुः
मध्यम
आकर्णयेः
आकर्णयेतम्
आकर्णयेत
उत्तम
आकर्णयेयम्
आकर्णयेव
आकर्णयेम
कर्मणि
एक
द्वि
बहु
प्रथम
आकर्ण्येत
आकर्ण्येयाताम्
आकर्ण्येरन्
मध्यम
आकर्ण्येथाः
आकर्ण्येयाथाम्
आकर्ण्येध्वम्
उत्तम
आकर्ण्येय
आकर्ण्येवहि
आकर्ण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आकर्णयतु
आकर्णयताम्
आकर्णयन्तु
मध्यम
आकर्णय
आकर्णयतम्
आकर्णयत
उत्तम
आकर्णयानि
आकर्णयाव
आकर्णयाम
कर्मणि
एक
द्वि
बहु
प्रथम
आकर्ण्यताम्
आकर्ण्येताम्
आकर्ण्यन्ताम्
मध्यम
आकर्ण्यस्व
आकर्ण्येथाम्
आकर्ण्यध्वम्
उत्तम
आकर्ण्यै
आकर्ण्यावहै
आकर्ण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आकर्णयिष्यति
आकर्णयिष्यतः
आकर्णयिष्यन्ति
मध्यम
आकर्णयिष्यसि
आकर्णयिष्यथः
आकर्णयिष्यथ
उत्तम
आकर्णयिष्यामि
आकर्णयिष्यावः
आकर्णयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आकर्णयिष्यते
आकर्णयिष्येते
आकर्णयिष्यन्ते
मध्यम
आकर्णयिष्यसे
आकर्णयिष्येथे
आकर्णयिष्यध्वे
उत्तम
आकर्णयिष्ये
आकर्णयिष्यावहे
आकर्णयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आकर्णयिता
आकर्णयितारौ
आकर्णयितारः
मध्यम
आकर्णयितासि
आकर्णयितास्थः
आकर्णयितास्थ
उत्तम
आकर्णयितास्मि
आकर्णयितास्वः
आकर्णयितास्मः
कृदन्त
क्त
आकर्णित
m.
n.
आकर्णिता
f.
क्तवतु
आकर्णितवत्
m.
n.
आकर्णितवती
f.
शतृ
आकर्णयत्
m.
n.
आकर्णयन्ती
f.
शानच् कर्मणि
आकर्ण्यमान
m.
n.
आकर्ण्यमाना
f.
लुडादेश पर
आकर्णयिष्यत्
m.
n.
आकर्णयिष्यन्ती
f.
लुडादेश आत्म
आकर्णयिष्यमाण
m.
n.
आकर्णयिष्यमाणा
f.
तव्य
आकर्णयितव्य
m.
n.
आकर्णयितव्या
f.
यत्
आकर्ण्य
m.
n.
आकर्ण्या
f.
अनीयर्
आकर्णनीय
m.
n.
आकर्णनीया
f.
अव्यय
तुमुन्
आकर्णयितुम्
क्त्वा
आकर्ण्य
लिट्
आकर्णयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024