Declension table of ?ākarṇayat

Deva

NeuterSingularDualPlural
Nominativeākarṇayat ākarṇayantī ākarṇayatī ākarṇayanti
Vocativeākarṇayat ākarṇayantī ākarṇayatī ākarṇayanti
Accusativeākarṇayat ākarṇayantī ākarṇayatī ākarṇayanti
Instrumentalākarṇayatā ākarṇayadbhyām ākarṇayadbhiḥ
Dativeākarṇayate ākarṇayadbhyām ākarṇayadbhyaḥ
Ablativeākarṇayataḥ ākarṇayadbhyām ākarṇayadbhyaḥ
Genitiveākarṇayataḥ ākarṇayatoḥ ākarṇayatām
Locativeākarṇayati ākarṇayatoḥ ākarṇayatsu

Adverb -ākarṇayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria