Declension table of ?ākarṇayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇayat | ākarṇayantī ākarṇayatī | ākarṇayanti |
Vocative | ākarṇayat | ākarṇayantī ākarṇayatī | ākarṇayanti |
Accusative | ākarṇayat | ākarṇayantī ākarṇayatī | ākarṇayanti |
Instrumental | ākarṇayatā | ākarṇayadbhyām | ākarṇayadbhiḥ |
Dative | ākarṇayate | ākarṇayadbhyām | ākarṇayadbhyaḥ |
Ablative | ākarṇayataḥ | ākarṇayadbhyām | ākarṇayadbhyaḥ |
Genitive | ākarṇayataḥ | ākarṇayatoḥ | ākarṇayatām |
Locative | ākarṇayati | ākarṇayatoḥ | ākarṇayatsu |