Declension table of ?ākarṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeākarṇayiṣyamāṇam ākarṇayiṣyamāṇe ākarṇayiṣyamāṇāni
Vocativeākarṇayiṣyamāṇa ākarṇayiṣyamāṇe ākarṇayiṣyamāṇāni
Accusativeākarṇayiṣyamāṇam ākarṇayiṣyamāṇe ākarṇayiṣyamāṇāni
Instrumentalākarṇayiṣyamāṇena ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇaiḥ
Dativeākarṇayiṣyamāṇāya ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇebhyaḥ
Ablativeākarṇayiṣyamāṇāt ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇebhyaḥ
Genitiveākarṇayiṣyamāṇasya ākarṇayiṣyamāṇayoḥ ākarṇayiṣyamāṇānām
Locativeākarṇayiṣyamāṇe ākarṇayiṣyamāṇayoḥ ākarṇayiṣyamāṇeṣu

Compound ākarṇayiṣyamāṇa -

Adverb -ākarṇayiṣyamāṇam -ākarṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria