Declension table of ?ākarṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇitā | ākarṇite | ākarṇitāḥ |
Vocative | ākarṇite | ākarṇite | ākarṇitāḥ |
Accusative | ākarṇitām | ākarṇite | ākarṇitāḥ |
Instrumental | ākarṇitayā | ākarṇitābhyām | ākarṇitābhiḥ |
Dative | ākarṇitāyai | ākarṇitābhyām | ākarṇitābhyaḥ |
Ablative | ākarṇitāyāḥ | ākarṇitābhyām | ākarṇitābhyaḥ |
Genitive | ākarṇitāyāḥ | ākarṇitayoḥ | ākarṇitānām |
Locative | ākarṇitāyām | ākarṇitayoḥ | ākarṇitāsu |