Declension table of ?ākarṇitā

Deva

FeminineSingularDualPlural
Nominativeākarṇitā ākarṇite ākarṇitāḥ
Vocativeākarṇite ākarṇite ākarṇitāḥ
Accusativeākarṇitām ākarṇite ākarṇitāḥ
Instrumentalākarṇitayā ākarṇitābhyām ākarṇitābhiḥ
Dativeākarṇitāyai ākarṇitābhyām ākarṇitābhyaḥ
Ablativeākarṇitāyāḥ ākarṇitābhyām ākarṇitābhyaḥ
Genitiveākarṇitāyāḥ ākarṇitayoḥ ākarṇitānām
Locativeākarṇitāyām ākarṇitayoḥ ākarṇitāsu

Adverb -ākarṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria