Declension table of ?ākarṇitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇitavatī | ākarṇitavatyau | ākarṇitavatyaḥ |
Vocative | ākarṇitavati | ākarṇitavatyau | ākarṇitavatyaḥ |
Accusative | ākarṇitavatīm | ākarṇitavatyau | ākarṇitavatīḥ |
Instrumental | ākarṇitavatyā | ākarṇitavatībhyām | ākarṇitavatībhiḥ |
Dative | ākarṇitavatyai | ākarṇitavatībhyām | ākarṇitavatībhyaḥ |
Ablative | ākarṇitavatyāḥ | ākarṇitavatībhyām | ākarṇitavatībhyaḥ |
Genitive | ākarṇitavatyāḥ | ākarṇitavatyoḥ | ākarṇitavatīnām |
Locative | ākarṇitavatyām | ākarṇitavatyoḥ | ākarṇitavatīṣu |