Declension table of ?ākarṇayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇayiṣyat | ākarṇayiṣyantī ākarṇayiṣyatī | ākarṇayiṣyanti |
Vocative | ākarṇayiṣyat | ākarṇayiṣyantī ākarṇayiṣyatī | ākarṇayiṣyanti |
Accusative | ākarṇayiṣyat | ākarṇayiṣyantī ākarṇayiṣyatī | ākarṇayiṣyanti |
Instrumental | ākarṇayiṣyatā | ākarṇayiṣyadbhyām | ākarṇayiṣyadbhiḥ |
Dative | ākarṇayiṣyate | ākarṇayiṣyadbhyām | ākarṇayiṣyadbhyaḥ |
Ablative | ākarṇayiṣyataḥ | ākarṇayiṣyadbhyām | ākarṇayiṣyadbhyaḥ |
Genitive | ākarṇayiṣyataḥ | ākarṇayiṣyatoḥ | ākarṇayiṣyatām |
Locative | ākarṇayiṣyati | ākarṇayiṣyatoḥ | ākarṇayiṣyatsu |