Declension table of ?ākarṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativeākarṇayiṣyat ākarṇayiṣyantī ākarṇayiṣyatī ākarṇayiṣyanti
Vocativeākarṇayiṣyat ākarṇayiṣyantī ākarṇayiṣyatī ākarṇayiṣyanti
Accusativeākarṇayiṣyat ākarṇayiṣyantī ākarṇayiṣyatī ākarṇayiṣyanti
Instrumentalākarṇayiṣyatā ākarṇayiṣyadbhyām ākarṇayiṣyadbhiḥ
Dativeākarṇayiṣyate ākarṇayiṣyadbhyām ākarṇayiṣyadbhyaḥ
Ablativeākarṇayiṣyataḥ ākarṇayiṣyadbhyām ākarṇayiṣyadbhyaḥ
Genitiveākarṇayiṣyataḥ ākarṇayiṣyatoḥ ākarṇayiṣyatām
Locativeākarṇayiṣyati ākarṇayiṣyatoḥ ākarṇayiṣyatsu

Adverb -ākarṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria