Declension table of ?ākarṇanīyā

Deva

FeminineSingularDualPlural
Nominativeākarṇanīyā ākarṇanīye ākarṇanīyāḥ
Vocativeākarṇanīye ākarṇanīye ākarṇanīyāḥ
Accusativeākarṇanīyām ākarṇanīye ākarṇanīyāḥ
Instrumentalākarṇanīyayā ākarṇanīyābhyām ākarṇanīyābhiḥ
Dativeākarṇanīyāyai ākarṇanīyābhyām ākarṇanīyābhyaḥ
Ablativeākarṇanīyāyāḥ ākarṇanīyābhyām ākarṇanīyābhyaḥ
Genitiveākarṇanīyāyāḥ ākarṇanīyayoḥ ākarṇanīyānām
Locativeākarṇanīyāyām ākarṇanīyayoḥ ākarṇanīyāsu

Adverb -ākarṇanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria