Declension table of ?ākarṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeākarṇayiṣyamāṇaḥ ākarṇayiṣyamāṇau ākarṇayiṣyamāṇāḥ
Vocativeākarṇayiṣyamāṇa ākarṇayiṣyamāṇau ākarṇayiṣyamāṇāḥ
Accusativeākarṇayiṣyamāṇam ākarṇayiṣyamāṇau ākarṇayiṣyamāṇān
Instrumentalākarṇayiṣyamāṇena ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇaiḥ ākarṇayiṣyamāṇebhiḥ
Dativeākarṇayiṣyamāṇāya ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇebhyaḥ
Ablativeākarṇayiṣyamāṇāt ākarṇayiṣyamāṇābhyām ākarṇayiṣyamāṇebhyaḥ
Genitiveākarṇayiṣyamāṇasya ākarṇayiṣyamāṇayoḥ ākarṇayiṣyamāṇānām
Locativeākarṇayiṣyamāṇe ākarṇayiṣyamāṇayoḥ ākarṇayiṣyamāṇeṣu

Compound ākarṇayiṣyamāṇa -

Adverb -ākarṇayiṣyamāṇam -ākarṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria