Declension table of ?ākarṇyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇyamānaḥ | ākarṇyamānau | ākarṇyamānāḥ |
Vocative | ākarṇyamāna | ākarṇyamānau | ākarṇyamānāḥ |
Accusative | ākarṇyamānam | ākarṇyamānau | ākarṇyamānān |
Instrumental | ākarṇyamānena | ākarṇyamānābhyām | ākarṇyamānaiḥ ākarṇyamānebhiḥ |
Dative | ākarṇyamānāya | ākarṇyamānābhyām | ākarṇyamānebhyaḥ |
Ablative | ākarṇyamānāt | ākarṇyamānābhyām | ākarṇyamānebhyaḥ |
Genitive | ākarṇyamānasya | ākarṇyamānayoḥ | ākarṇyamānānām |
Locative | ākarṇyamāne | ākarṇyamānayoḥ | ākarṇyamāneṣu |