Declension table of ?ākarṇyamāna

Deva

MasculineSingularDualPlural
Nominativeākarṇyamānaḥ ākarṇyamānau ākarṇyamānāḥ
Vocativeākarṇyamāna ākarṇyamānau ākarṇyamānāḥ
Accusativeākarṇyamānam ākarṇyamānau ākarṇyamānān
Instrumentalākarṇyamānena ākarṇyamānābhyām ākarṇyamānaiḥ ākarṇyamānebhiḥ
Dativeākarṇyamānāya ākarṇyamānābhyām ākarṇyamānebhyaḥ
Ablativeākarṇyamānāt ākarṇyamānābhyām ākarṇyamānebhyaḥ
Genitiveākarṇyamānasya ākarṇyamānayoḥ ākarṇyamānānām
Locativeākarṇyamāne ākarṇyamānayoḥ ākarṇyamāneṣu

Compound ākarṇyamāna -

Adverb -ākarṇyamānam -ākarṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria