Declension table of ?ākarṇyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇyam | ākarṇye | ākarṇyāni |
Vocative | ākarṇya | ākarṇye | ākarṇyāni |
Accusative | ākarṇyam | ākarṇye | ākarṇyāni |
Instrumental | ākarṇyena | ākarṇyābhyām | ākarṇyaiḥ |
Dative | ākarṇyāya | ākarṇyābhyām | ākarṇyebhyaḥ |
Ablative | ākarṇyāt | ākarṇyābhyām | ākarṇyebhyaḥ |
Genitive | ākarṇyasya | ākarṇyayoḥ | ākarṇyānām |
Locative | ākarṇye | ākarṇyayoḥ | ākarṇyeṣu |