Declension table of ?ākarṇayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇayan | ākarṇayantau | ākarṇayantaḥ |
Vocative | ākarṇayan | ākarṇayantau | ākarṇayantaḥ |
Accusative | ākarṇayantam | ākarṇayantau | ākarṇayataḥ |
Instrumental | ākarṇayatā | ākarṇayadbhyām | ākarṇayadbhiḥ |
Dative | ākarṇayate | ākarṇayadbhyām | ākarṇayadbhyaḥ |
Ablative | ākarṇayataḥ | ākarṇayadbhyām | ākarṇayadbhyaḥ |
Genitive | ākarṇayataḥ | ākarṇayatoḥ | ākarṇayatām |
Locative | ākarṇayati | ākarṇayatoḥ | ākarṇayatsu |