Declension table of ?ākarṇayat

Deva

MasculineSingularDualPlural
Nominativeākarṇayan ākarṇayantau ākarṇayantaḥ
Vocativeākarṇayan ākarṇayantau ākarṇayantaḥ
Accusativeākarṇayantam ākarṇayantau ākarṇayataḥ
Instrumentalākarṇayatā ākarṇayadbhyām ākarṇayadbhiḥ
Dativeākarṇayate ākarṇayadbhyām ākarṇayadbhyaḥ
Ablativeākarṇayataḥ ākarṇayadbhyām ākarṇayadbhyaḥ
Genitiveākarṇayataḥ ākarṇayatoḥ ākarṇayatām
Locativeākarṇayati ākarṇayatoḥ ākarṇayatsu

Compound ākarṇayat -

Adverb -ākarṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria