Declension table of ?ākarṇayitavyā

Deva

FeminineSingularDualPlural
Nominativeākarṇayitavyā ākarṇayitavye ākarṇayitavyāḥ
Vocativeākarṇayitavye ākarṇayitavye ākarṇayitavyāḥ
Accusativeākarṇayitavyām ākarṇayitavye ākarṇayitavyāḥ
Instrumentalākarṇayitavyayā ākarṇayitavyābhyām ākarṇayitavyābhiḥ
Dativeākarṇayitavyāyai ākarṇayitavyābhyām ākarṇayitavyābhyaḥ
Ablativeākarṇayitavyāyāḥ ākarṇayitavyābhyām ākarṇayitavyābhyaḥ
Genitiveākarṇayitavyāyāḥ ākarṇayitavyayoḥ ākarṇayitavyānām
Locativeākarṇayitavyāyām ākarṇayitavyayoḥ ākarṇayitavyāsu

Adverb -ākarṇayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria