Declension table of ?ākarṇayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇayitavyam | ākarṇayitavye | ākarṇayitavyāni |
Vocative | ākarṇayitavya | ākarṇayitavye | ākarṇayitavyāni |
Accusative | ākarṇayitavyam | ākarṇayitavye | ākarṇayitavyāni |
Instrumental | ākarṇayitavyena | ākarṇayitavyābhyām | ākarṇayitavyaiḥ |
Dative | ākarṇayitavyāya | ākarṇayitavyābhyām | ākarṇayitavyebhyaḥ |
Ablative | ākarṇayitavyāt | ākarṇayitavyābhyām | ākarṇayitavyebhyaḥ |
Genitive | ākarṇayitavyasya | ākarṇayitavyayoḥ | ākarṇayitavyānām |
Locative | ākarṇayitavye | ākarṇayitavyayoḥ | ākarṇayitavyeṣu |