Declension table of ?ākarṇayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇayiṣyan | ākarṇayiṣyantau | ākarṇayiṣyantaḥ |
Vocative | ākarṇayiṣyan | ākarṇayiṣyantau | ākarṇayiṣyantaḥ |
Accusative | ākarṇayiṣyantam | ākarṇayiṣyantau | ākarṇayiṣyataḥ |
Instrumental | ākarṇayiṣyatā | ākarṇayiṣyadbhyām | ākarṇayiṣyadbhiḥ |
Dative | ākarṇayiṣyate | ākarṇayiṣyadbhyām | ākarṇayiṣyadbhyaḥ |
Ablative | ākarṇayiṣyataḥ | ākarṇayiṣyadbhyām | ākarṇayiṣyadbhyaḥ |
Genitive | ākarṇayiṣyataḥ | ākarṇayiṣyatoḥ | ākarṇayiṣyatām |
Locative | ākarṇayiṣyati | ākarṇayiṣyatoḥ | ākarṇayiṣyatsu |