Declension table of ?ākarṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativeākarṇayiṣyan ākarṇayiṣyantau ākarṇayiṣyantaḥ
Vocativeākarṇayiṣyan ākarṇayiṣyantau ākarṇayiṣyantaḥ
Accusativeākarṇayiṣyantam ākarṇayiṣyantau ākarṇayiṣyataḥ
Instrumentalākarṇayiṣyatā ākarṇayiṣyadbhyām ākarṇayiṣyadbhiḥ
Dativeākarṇayiṣyate ākarṇayiṣyadbhyām ākarṇayiṣyadbhyaḥ
Ablativeākarṇayiṣyataḥ ākarṇayiṣyadbhyām ākarṇayiṣyadbhyaḥ
Genitiveākarṇayiṣyataḥ ākarṇayiṣyatoḥ ākarṇayiṣyatām
Locativeākarṇayiṣyati ākarṇayiṣyatoḥ ākarṇayiṣyatsu

Compound ākarṇayiṣyat -

Adverb -ākarṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria