Declension table of ?ākarṇita

Deva

MasculineSingularDualPlural
Nominativeākarṇitaḥ ākarṇitau ākarṇitāḥ
Vocativeākarṇita ākarṇitau ākarṇitāḥ
Accusativeākarṇitam ākarṇitau ākarṇitān
Instrumentalākarṇitena ākarṇitābhyām ākarṇitaiḥ ākarṇitebhiḥ
Dativeākarṇitāya ākarṇitābhyām ākarṇitebhyaḥ
Ablativeākarṇitāt ākarṇitābhyām ākarṇitebhyaḥ
Genitiveākarṇitasya ākarṇitayoḥ ākarṇitānām
Locativeākarṇite ākarṇitayoḥ ākarṇiteṣu

Compound ākarṇita -

Adverb -ākarṇitam -ākarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria