Declension table of ?ākarṇitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇitaḥ | ākarṇitau | ākarṇitāḥ |
Vocative | ākarṇita | ākarṇitau | ākarṇitāḥ |
Accusative | ākarṇitam | ākarṇitau | ākarṇitān |
Instrumental | ākarṇitena | ākarṇitābhyām | ākarṇitaiḥ ākarṇitebhiḥ |
Dative | ākarṇitāya | ākarṇitābhyām | ākarṇitebhyaḥ |
Ablative | ākarṇitāt | ākarṇitābhyām | ākarṇitebhyaḥ |
Genitive | ākarṇitasya | ākarṇitayoḥ | ākarṇitānām |
Locative | ākarṇite | ākarṇitayoḥ | ākarṇiteṣu |